वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: नृमेधः छन्द: उष्णिक् स्वर: ऋषभः

अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी । इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ॥

अंग्रेज़ी लिप्यंतरण

abhi hi satya somapā ubhe babhūtha rodasī | indrāsi sunvato vṛdhaḥ patir divaḥ ||

पद पाठ

अ॒भि । हि । स॒त्य॒ । सो॒म॒ऽपाः॒ । उ॒भे इति॑ । ब॒भूथ॑ । रोद॑सी॒ इति॑ । इन्द्र॑ । असि॑ । सु॒न्व॒तः । वृ॒धः । पतिः॑ । दि॒वः ॥ ८.९८.५

ऋग्वेद » मण्डल:8» सूक्त:98» मन्त्र:5 | अष्टक:6» अध्याय:7» वर्ग:1» मन्त्र:5 | मण्डल:8» अनुवाक:10» मन्त्र:5